भीष्मस्तुती – रमेश भाई ओझा

भीष्मस्तुती – रमेश भाई ओझा

Bhishma Stuti by RameshBhai

॥ भीष्मस्तुती ॥
(श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
प्रथम स्कन्धे युधिष्ठिरराज्यप्रलम्भः नाम नवमोऽध्यायः ॥)
श्री भीष्म उवाच –
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ २॥

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ ३॥

युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलंकृतास्ये ।
मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ४॥

सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थ सखे रतिर्ममास्तु ॥ ५॥

व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या।
कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ६॥

स्वनिगममपहाय मत्प्रतिज्ञा मृतमधिकर्तुमवप्लुतो रथस्थः ।
धृतरथचरणोऽभ्ययाच्चलत्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ७॥

शितविशिखहतोविशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ८॥

विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये।
भगवति रतिरस्तु मे मुमूर्षोः यमिह निरीक्ष्य हताः गताः सरूपम् ॥ ९॥

ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः ।
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः ॥ १०॥

मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो मम दृशि गोचर एष आविरात्मा ॥ ११॥

तमिममहमजं शरीरभाजां हृदिहृदि
धिष्टितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥ १२॥

कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।
आत्मन्यात्मानमावेश्य सोऽन्तः श्वासमुपारमत् ॥ १३॥
॥ इति॥

Bhishma Stuti Lyrics In Hindi

Bhishma Stuti by RameshBhai

Bhishma Stuti Lyrics

Iti matirupkalpita viturshna
bhagvati saatvatpungave vibhumni |
svasukhmupagate kvachidhartum
prakrutimupeyushi yadbhavpravah: ||1||

tribhuvankamanam tamalvarnam
ravikargaurvarambaram dadhane |
vapuralak kulavrutannabjam
vijaysakhe ratirastu meanvadhya ||2||

yudhi turgarjevidhumravishvak-
kachalulatishramvarylankrutasy­e |
mam nishitsharairvibhidhymaan tvayi
vilastkavcheastu krushna atma ||3||

sapadi sakhivacho nishamya madhye
nijparyorbalayo ratham niveshya|
sthitivati par sainikaayurakshanaa
hrutvati parthsakhe ratirmastu ||4||

vyavahitprutnamukham nirikshya
swajanvadhaddhimukhasya doshbuddhya |
kumatimahadatmvidhya ya:
charanrati; parmasya tasya meastu||5||

swanigam mapahay matpratigyam
rutmadhikartumvpluto rathasth : |
Dhrutrathcharnoabhyayachchldag­u:
Hariravi hantumibham gatotriya:||6||

shitvishikhhato vishirndansha:
kshatjapriplut atataayino me |
prasamabhambhisasaar madhavdhartham
sa bhavtu me bhagvan gatirmukundah: ||7||

vijyarathkutumbha aatattotre
dhruthayrshmini tachriyekshnaniye |
bhagvati ratirastu me mumursho :
yamih nirikshya hataa gataa; sarupam ||8||

lalitgativilaasvalguhaas –
pranaynirikshankalpitorumanah : |
krutmanukrutvatya unmanandha:
prakrutimagan kil yasya gopvadhavh:||9||

munigannrupvaryasankulentah:
sadasi yudhishthir raajsuy eshaam
aharnamupped iksharniyo
mum drushigochar esh aaviratma ||10||

tamimmahamajam sharirbhajam
hrudi hrudi dhishthitmatmakalpitanam
pratidhrushmiv naikdharkamekam
samadhigatosmi vidhootbhedmoha: ||11||

Leave a Comment