
यथार्थ गीता – अध्याय-01 श्लोक -1
Yatharth Geeta (Hindi Version) – 01
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्र्चैव किमकुर्वत सञ्जय || १ ||
धृतराष्ट्र ने कहा – हे संजय! धर्मभूमि कुरुक्षेत्र में युद्ध की इच्छा से एकत्र हुए मेरे तथा पाण्डु के पुत्रों ने क्या किया ?
सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् || २ ||
YATHARTH GEETA ADHYAY 01
Yatharth Geeta
Yatharth Geeta Aadhyay 1 Sloka 1
Yatharth Geeta Chapter 1 Verse 1
Dhritaraashtra Uvaacha:
Dharmakshetre Kurukshetre Samavetaa Yuyutsavah
Maamakaah Paandavaashchaiva Kimakurvata Sanjaya
Yatharth Geeta Aadhyay 1 Sloka 2
Yatharth Geeta Chapter 1 Verse 2
Sanjay Uvaach :
Drishtva Tu Pandavamakam Vyudham Duryodhanastada
Acharyamupasangamaya Raja Vachanamabravit
It is important….
It so nice to meet this site”””’….
It’s so good and very important
jai Mata di nice geeta