शिव पुष्पांजलि मंत्र

शिव पुष्पांजलि मंत्र – Shiv Pushpanjali Mantra

कर्पूरगौरं करुणावतारं
संसारसारं भुजगेन्द्रहारम् ।
सदा बसन्तं हृदयारबिन्दे
भबं भवानीसहितं नमामि ।।

मंगलम भगवान शंभू , मंगलम रिषीबध्वजा ।
मंगलम पार्वती नाथो, मंगलाय तनो हर ।।
सर्व मंगल मङ्गल्ये, शिवे सर्वार्थ साधिके ।
शरण्ये त्रंबके गौरी, नारायणी नमोस्तुते ।।

सर्व मंगल मांग्लयै शिवे सर्वार्थ साधिके |
शरण्ये त्रयम्बके गौरी नारायणी नमोस्तुते ||

ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्।
ते हं नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा:
ॐ राजाधिराजाय प्रसह्ये साहिने । नमो वयं वैश्रवणाय कुर्महे
स मे कामान्कामकामाय मह्यम्। कामेश्वरो वैश्रवणो ददातु।
कुबेराय वैश्रवणाय । महाराजाय नम: ॐ स्वस्ति
साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी
स्यात्सार्वभौम: सार्वायुष आंतादापरार्धात्पृथिव्यै समुद्रपर्यंता या एकराळिति
तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्गृहे
आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति
एकदंतायविद्महे वक्रंतुडाय धीमहि
तन्नोदंती प्रचोदयात्

विश्वतस्पात संबाहू ध्यानधव धिसम्भत त्रैत्याव भूमी जनयंदेव एकः।

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि

तन्नो रुद्रः प्रचोदयात्॥

नाना सुगंध पुष्पांनी यथापादो भवानीच

पुष्पांजलीर्मयादत्तो रुहाण परमेश्वर

ॐ विश्व दकचक्षुरुत विश्वतो मुखो विश्वतोबाहुरुत

ॐ भूर्भुव: स्व: भगवते श्री सांबसदाशिवाय नमः।

मंत्र पुष्पांजली समर्पयामि।।

Karpuura Gauram Karuna Avataaram
Samsaara Saaram Bhujagendra Haaram |
Sadaa Vasantam Hrdaya Aravinde
Bhavam Bhavaani Sahitam Namaami ||

Karpuura Gauram Karuna Avataaram
Samsaara Saaram Bhujagendra Haaram |
Sadaa Vasantam Hrdaya Aravinde
Bhavam Bhavaani Sahitam Namaami ||

Mangalam Bhagwan Shambhu
Mangalam Rishibdhwaja |
Maganlam Parvati Natho
Mangalay Tano Hari ||

Sarva Mangala Mangalye
Shive sarvartha sadhike |
Sharanye trayambake Gauri
Narayani namostute ||

Ath Mantra Pushpanjali

1 thought on “शिव पुष्पांजलि मंत्र”

Leave a Comment